Pañcamo'dhikāraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

पञ्चमोऽधिकारः

pañcamo'dhikāraḥ

pratipattilakṣaṇe ślokaḥ|
mahāśrayārambhaphalodayātmikā jinātmajānāṃ pratipattiriṣyate|
sadā mahādānamahādhivāsanā mahārthasaṃpādanakṛtyakārikā||1||

tatra mahāśrayā cittotpādāśrayatvāt| mahārambhā svaparārthārambhāt| mahāphalodayā mahābodhiphalatvāt| ata eva yathākramaṃ mahādānā sarvasattvopādānāt| mahādhivāsanā sarvaduḥkhādhivāsanāt| mahārthasaṃpādanakṛtyakārikā vipulasattvārthasaṃpādanāt|

svaparārthanirviśeṣatve ślokaḥ|
paratralabdhvātmasamānacittatāṃ svato'dhi vā śreṣṭhatareṣṭatāṃ pare|
tathātmano'nyārthaviśiṣṭasaṃjñinaḥ svakārthatā kā katamā parārthatā||2||

paratrātmasamānacittatāṃ labdhvā'dhimuktito vā sāṃketikacittotpādalābhe jñānato vā pāramārthikacittotpādalābhe| ātmato vā punaḥ paratra viśiṣṭatarāmiṣṭatāṃ labdhvā tenaiva ca kāraṇenātmanaḥ parārthe viśiṣṭasaṃjñino bodhisattvasya kaḥ svārthaḥ parārtho vā| nirviśeṣaṃ hi tasyobhayamityarthaḥ|

parārthaviśeṣaṇe ślokaḥ|
paratra loko na tathātinirdayaḥ pravartate tāpanakarmaṇāripau|
yathā parārthaṃ bhṛśaduḥkhatāpane kṛpātmakaḥ svātmani saṃpravartate||3||

yathā svātmanaḥ parārtho viśiṣyate tatsādhayati parārthamātmano'tyarthaṃ saṃtāpanāt|

parārthapratipattivibhāge dvau ślokau|
nikṛṣṭamadhyottamadharmatāsthite sudeśanāvarjanatā'vatāraṇā|
vinītirarthe paripācanā śubhe tathāvavādasthitibuddhimuktayaḥ||4||

guṇairviśiṣṭaiḥ samudāgamastathā kulodayo vyākaraṇābhiṣiktatā|
tathāgatajñānamanuttaraṃ padaṃ parārtha eṣa tryadhiko daśātmakaḥ||5||

trividhe sattvanikāye hīnamadhyaviśiṣṭagotrastheḥ trayodaśavidho bodhisattvasya parārthaḥ| sudeśanā 'nuśāsanyādeśanāpratihāryābhyām| āvarjanā ṛddhiprātihāyerṇa| avatāraṇā śāsanābhyupagamanāt| vinītirarthe'vatīrṇānāṃ saṃśayacchedanam| paripācanā kuśale| avavādaścittasthitiḥ prajñāvimuktiḥ, abhijñādibhirviśeṣakairguṇaiḥ samudāgamaḥ| tathāgatakule janma, aṣṭabhyāṃ bhūmau vyākaraṇaṃ daśamyāmabhiṣekaśca| saha tathāgatajñānenetyeṣa triṣu gotrastheṣu yathāyogaṃ trayodaśavidhaḥ parārtho bodhisattvasya|

parārthapratipattisaṃpattau ślokaḥ|
janānurūpā'viparītadeśanā nirunnatā cāpyamamā vicakṣaṇā|
kṣamā ca dāntā ca sudūragā'kṣayā jinātmajānāṃ pratipattiruttamā||6||

yathā'sau parārthapatipattiḥ saṃpannā bhavati tathā saṃdarśayati| kathaṃ cāsau saṃpannā bhavati| yadi gotrasthajanānurūpā'viparītā ca deśanā bhavati| anunnatā cāvarjanā| amamā cāvatāraṇā| na ṛddhayā manyate na cāvatāritānsattvānmamāyati| vicakṣaṇā cārthe vinītipratipattirbhavati| kṣamā ca śubhe paripācanāpratipattiḥ| dāntā cāvavādādipratipattiḥ| na hyadānto 'vavādādiṣu pareṣāṃ samarthaḥ| sudūragā ca kulodayādipratipattiḥ| na hyadūragatayā pratipattyā kulodayādayaḥ pareṣāṃ kartuṃ śakyāḥ| sarvā caiṣā, parārthapratipattirbodhisattvānāmakṣayā bhavatyabhyupagatasattvākṣayatvādato 'pi saṃpannā veditavyā|

pratipattiviśeṣaṇe dvau ślokau|
mahābhaye kāmijanaḥ pravartate cale viparyāsasukhe bhavapriyaḥ|
pratisvamādhipraśame śamapriyaḥ sadā tu sarvādhiga[śa]me kṛpātmakaḥ||7||

jano vimūḍhaḥ svasukhārthamudyataḥ sadā tadaprāpya paraiti duḥkhatām|
sadā tu dhīro hi parārthamudyato dvayārthamādhāya paraiti nirvṛtim||8||

tatra kāmānāṃ mahābhayatvaṃ bahukāyikacaitasikaduḥkhadurgatigamanahetutvāt| calaṃ viparyāsasukhaṃ rūpārūpyabhavapriyāṇāmanityatvātparamārthaduḥkhatvācca saṃskāraduḥkhatayā| ādhayaḥ kleśā veditavyā duḥkhādhānāt| vimūḍho janaḥ sadā svasukhārthaṃ pratipannaḥ sukhaṃ nāpnoti duḥkhamevāpnoti| bodhisattvastu parārthaṃ pratipannaḥ svaparārthaṃ saṃpādya nirvṛtisukhaṃ prāpnotyayamasyāparaḥ pratipattiviśeṣaḥ|

gocarapariṇāmane ślokaḥ|
yathā yathā hyakṣavicitragocare pravartate cāragato jinātmajaḥ|
tathā tathā yuktasamānatāpadairhitāyā sattveṣvabhisaṃskaroti tat||9||

yena yena prakāreṇa cakṣurādīndriyagocare vicitre bodhisattvaḥ pravartate| īryāpathavyāpāracāre vartamānastena tena prakāreṇa saṃbaddhasādṛśyavacanairhitārthaṃ sattveṣu tatsarvamabhisaṃskaroti| yathā gocarapariśuddhisūtre vistareṇa nirdiṣṭam|

sattveṣvakṣāntipratiṣedhe ślokaḥ|
sadā 'svatantrīkṛtadoṣacetane jane na saṃdoṣamupaiti buddhimān|
akāmakāreṇa hi viprapattayo jane bhavantīti kṛpāvivṛddhitaḥ||10||

sadā kleśairasvatantrīkṛtacetane jane na saṃdoṣamupaiti bodhisattvaḥ| kiṃ kāraṇam| akāmakāreṇaiṣāṃ vipratipattayo bhavantīti viditvā karuṇāvṛddhigamanāt|

pratipattimāhātmye ślokaḥ|
bhavagatisakalābhibhūyagantrī paramaśamānugatā prapattireva|
vividhaguṇagaṇairvivardhamānā jagadupagu[gṛ ?]hya sadā kṛpāśayena||11||

caturvidhaṃ māhātmyaṃ saṃdarśayati| abhibhavamāhātmyaṃ sakalaṃ bhavatrayaṃ gatiṃ ca pañcavidhāmabhibhūyagamanāt| yathoktaṃ prajñāpāramitāyāṃ, rūpaṃ cetsubhūta[te] bhāvo 'bhaviṣyannābhāvo nedaṃ mahāyānaṃ sadevamānuṣāsuralokamabhibhūya niryāsyatīti vistaraḥ| nirvṛtimāhātmyamapratiṣṭhanirvāṇānugatatvāt| guṇavṛddhimāhātmyaṃ sattvāparityāgamāhātmyaṃ ceti|

|| mahāyānasūtrālaṃkāre pratipattyadhikāraḥ pañcamaḥ||